A 410-10 Tājikasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 410/10
Title: Tājikasāra
Dimensions: 24.3 x 9.8 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6679
Remarks:


Reel No. A 410-10 Inventory No. 74984

Title Tājikasāra

Author Haribhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 9.8 cm

Folios 28

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the marginal title tājikasāra and in the lower right-hand margin under the word hareva / rāmāva / rāma / rāmāt-d

Place of Deposit NAK

Accession No. 5/6697

Manuscript Features

With its chart on the exposure 2 is

tryaṅgulaṃ śṅkum ādāya śivanetrasamnvitaṃ ||

catuḥṣaṣṭyā hared bhāgaṃ śeṣaṃ dinagaṇo bhavet 1

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

śrīrāmasya padāravindayugalan natvātha vāgīśvarīṃ

heramban tapanādikaṃ grahagaṇaṃ rudraṃ (2) yaśodāsutam ||

vakṣye tājikasāram alpasugamaṃ ramyaṃ subodhapradan

nānā tājikato vilokya racitaṃ daivajñaharṣaprada(3)m || 1 ||

yatpūrvārjitam ātmadehajanitaṃ daivaṃ śubhaṃ vāśubhaṃ

tatsarvaṃ hi vipākam eti niyataṃ varṣādike niścitam ||

sarvaiḥ (4) saṃmatam atra janmani paraṃ jantoḥ sphuṭaṃ sūribhis

tasmāt tatparicintya varṣajanitaṃ vakṣye phalaṃ mūrttimat || 2 || (fol. 1v1–4)

End

maṃde balāḍhye vanaparvateṣu

gatiḥ pravācyā yavanāribhītiḥ ||

svapneṣu rāhau khalasaṃgamaś ca

miśrair vimiśraṃ satataṃ pravācyaṃ || 404 ||

iti svapna(11)cintā || ||

ālokyanānā munisaṃmatāni

samyakkṛtaṃ tājikasāram evaṃ ||

svalpaṃ vicitraṃ hariṇā sukhārthaṃ

jyotirvidas tad vividhaiḥ supadyaiḥ (12) || 405 || ||(fol. 28r10–12)

Colophon

|| iti śrīharibhaṭṭaviracitas tājikasāraḥ samāptaḥ || || (fol. 28r12)

Microfilm Details

Reel No. A 410/10

Date of Filming 26-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-02-2006

Bibliography