A 410-10 Tājikasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 410/10
Title: Tājikasāra
Dimensions: 24.3 x 9.8 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6679
Remarks:
Reel No. A 410-10 Inventory No. 74984
Title Tājikasāra
Author Haribhaṭṭa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 9.8 cm
Folios 28
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the marginal title tājikasāra and in the lower right-hand margin under the word hareva / rāmāva / rāma / rāmāt-d
Place of Deposit NAK
Accession No. 5/6697
Manuscript Features
With its chart on the exposure 2 is
tryaṅgulaṃ śṅkum ādāya śivanetrasamnvitaṃ ||
catuḥṣaṣṭyā hared bhāgaṃ śeṣaṃ dinagaṇo bhavet 1
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
śrīrāmasya padāravindayugalan natvātha vāgīśvarīṃ
heramban tapanādikaṃ grahagaṇaṃ rudraṃ (2) yaśodāsutam ||
vakṣye tājikasāram alpasugamaṃ ramyaṃ subodhapradan
nānā tājikato vilokya racitaṃ daivajñaharṣaprada(3)m || 1 ||
yatpūrvārjitam ātmadehajanitaṃ daivaṃ śubhaṃ vāśubhaṃ
tatsarvaṃ hi vipākam eti niyataṃ varṣādike niścitam ||
sarvaiḥ (4) saṃmatam atra janmani paraṃ jantoḥ sphuṭaṃ sūribhis
tasmāt tatparicintya varṣajanitaṃ vakṣye phalaṃ mūrttimat || 2 || (fol. 1v1–4)
End
maṃde balāḍhye vanaparvateṣu
gatiḥ pravācyā yavanāribhītiḥ ||
svapneṣu rāhau khalasaṃgamaś ca
miśrair vimiśraṃ satataṃ pravācyaṃ || 404 ||
iti svapna(11)cintā || ||
ālokyanānā munisaṃmatāni
samyakkṛtaṃ tājikasāram evaṃ ||
svalpaṃ vicitraṃ hariṇā sukhārthaṃ
jyotirvidas tad vividhaiḥ supadyaiḥ (12) || 405 || ||(fol. 28r10–12)
Colophon
|| iti śrīharibhaṭṭaviracitas tājikasāraḥ samāptaḥ || || (fol. 28r12)
Microfilm Details
Reel No. A 410/10
Date of Filming 26-07-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 21-02-2006
Bibliography